बाबुहरि ज्ञवाली, श्रावण ३२, २०७७
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।। ६ ।। अन्वय र अर्थ सर्वत्रगः = सबै ठाउँ विचरण गर्ने, महान् = महान्, वायुः = वायु, यथा = जसरी, नित्यं = नित्य, आकाशस्थितः = आकाशमा नै स्थित छ,...