बैशाख १३, २०८१, बिहिबार

१०९ समाचारहरू

बाबुहरि ज्ञवाली,   माघ १०, २०७७
बक्तुमर्हस्यशेषेण दिव्याह्यात्मविभूतयः । याभि र्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ।। १६ ।। अन्वय र अर्थ त्वं = तपाई, इमान् = यी, लोकान् = लोकहरूलाई, यामिः = जुन, विभूतिभिः = विभूतिहरूद्वारा, व्याप्य = व्याप्त गरेर, तिष्ठसि = रहनुहुन्छ, (ताः = ती), दिव्याः =...


बाबुहरि ज्ञवाली,   पुष १८, २०७७
दशमोऽध्यायः श्री भगवानुवाच भूय एव महाबाहो श्रृणु ये परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ।। १ ।। अन्वय र अर्थ श्रीभगवानुवाच = श्री भगवान्ले भन्नु भयो, महाबाहो = हे महाबाहो ! प्रीयमाणाय = मेरा वचनरूपी अमृत पानबाट प्रसन्न भएका,...

बाबुहरि ज्ञवाली,   पुष ११, २०७७
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। २९ ।। अन्वय र अर्थ अहं = म, सर्वभूतेषु = सम्पूर्ण प्राणीहरू प्रति, समः = समान छु । मे = मेरो, द्वेष्यः...

बाबुहरि ज्ञवाली,   पुष ४, २०७७
यान्ति देवव्रता देवान् पितृन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम् ।। २५ ।। अन्वय र अर्थ देवव्रताः = सकाम भावले देवताको पूजागर्नेहरू, देवान् = देवताहरूलाई, यान्ति = प्राप्त हुन्छन्, पितृव्रताः = पितृहरूको पूजा गर्नेहरू, पितृन् =...

बाबुहरि ज्ञवाली,   मंसिर २७, २०७७
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मत्र्यलोकं विशन्त । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ।। २१ ।। अन्वय र अर्थ ते = तिनीहरू, तं = त्यो, विशालं = विशाल, स्वर्गलोकं = स्वर्गलोकलाई, भुकत्वा = भोग गरेर, पुण्ये = पुण्य,...

बाबुहरि ज्ञवाली,   मंसिर २०, २०७७
तपाभ्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतञ्चैव मृत्युश्च सदसच्चाहामर्जुन ।। १९ ।। अन्वय र अर्थ अर्जुन = हे अर्जुन ! अहं = मैले, तपामि = सूर्य रूपले संसारलाई ताप दिन्छु, अहं = म, वर्षं = वर्षा, उत्सृजामि = उत्पन्न गर्दछु, (मुक्त...

बाबुहरि ज्ञवाली,   मंसिर १३, २०७७
पिताहमस्य जगतो माता धाता पितामहः । वैद्यं पवित्रमोङ्कार ऋक्सामयजुरेव च ।। १७ ।। अन्वय र अर्थ अहं एव = मनै, अस्य = यस, जगतः = जगत्को, पिता = पिता, माता = माता, धाता = धारण गर्ने, पितामहः = पिताको पिता,...

बाबुहरि ज्ञवाली,   कार्तिक २, २०७७
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रो ऽहमहमवताज्यमहमग्निरहं हुतम् ।। १६ ।। अन्वय र अर्थ अहं क्रतुः = म नै क्रतु, अहं यज्ञः = म नै यज्ञ, अहं स्वधा = म नै स्वधा, अहं औषधं = म नै औषधि, अहं मन्त्रः...

बाबुहरि ज्ञवाली,   आश्विन १०, २०७७
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रो ऽहमहमवताज्यमहमग्निरहं हुतम् ।। १६ ।। अन्वय र अर्थ अहं क्रतुः = म नै क्रतु, अहं यज्ञः = म नै यज्ञ, अहं स्वधा = म नै स्वधा, अहं औषधं = म नै औषधि, अहं मन्त्रः...

बाबुहरि ज्ञवाली,   आश्विन ३, २०७७
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ।। ११ ।। मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।। १२ ।। अन्वय र अर्थ मोहिनीं = मोह गर्ने, राक्षसीं = राक्षसी, आसुरीं = आसुरी, च...

बाबुहरि ज्ञवाली,   श्रावण ३२, २०७७
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।। ६ ।। अन्वय र अर्थ सर्वत्रगः = सबै ठाउँ विचरण गर्ने, महान् = महान्, वायुः = वायु, यथा = जसरी, नित्यं = नित्य, आकाशस्थितः = आकाशमा नै स्थित छ,...

बाबुहरि ज्ञवाली,   श्रावण २५, २०७७
नवमोऽध्यायः श्री भगवानुवाच इदन्तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसेऽशुभात् ।। १ ।। अन्वय र अर्थ श्री भगवानुवाच = श्री भगवान्ले भन्नु भयो, इदं = यो जुन ब्रम्हज्ञान, तु = किन्तु, गुह्यतमं = परम गुह्य, विज्ञानसहितं = अनुभव...

बाबुहरि ज्ञवाली,   श्रावण ११, २०७७
पुरुषः स परःपार्थ भत्तन्या लभ्यस्त्वनन्यय । यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम् ।। २२ ।। अन्वय र अर्थ पार्थ = हे पार्थ ! सः = त्यो, पुरुषः = सर्वत्र परिपूर्ण 'म', परः = निरतिशय परम पुरुष, जसभन्दा पर अरू केही...

बाबुहरि ज्ञवाली,   श्रावण ४, २०७७
सहस्रयुगपर्यन्तमहर्यद् ब्रम्हणो विदु । रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः ।। १७ ।। अन्वय र अर्र्थ ब्रम्ह्ण = ब्रह्माणको यत् = जुन, सहस्त्रयुगपर्यन्तं = एक हजार युगमा अन्त हुने, अहः = दिन र युगसहस्रान्तां = हजार युगको अवधि भएको, रात्रिं (च)...

बाबुहरि ज्ञवाली,   असार २७, २०७७
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूध्न्र्याधायात्मनः प्राणमास्थितो योगधारणाम् ।। १२ ।। ओमित्येकाक्षरं ब्रम्ह व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।। १३ ।। अन्वय र अर्थ यः = जुन साधक, सर्वद्वाराणि = समस्त इन्द्रियहरूलाई,...

बाबुहरि ज्ञवाली,   असार १३, २०७७
कविं पुराण मनुशासितारमणोरणीयांसमनुस्मरेद् यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ।। ९ ।। प्रयाणकाले मनसाचलेन भक्त्यायुक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैतिदिव्यम् ।। १० ।। अन्वय र अर्थ यः = जुन साधक, प्रयाणकाले = मृत्यु अवस्थामा, भक्त्यायुक्तः...

बाबुहरि ज्ञवाली,   असार ६, २०७७
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति समद्भावं याति नास्त्यत्र संशयः ।। ५ ।। अन्वय र अर्थ अन्तकाले = मृत्युको समयमा, च = पनि, मां एव = म परमेश्वर विष्णुलाई नै, स्मरन् = स्मरण गर्दो छँदो, कलेवरं = शरीरलाई,मुक्ता...

बाबुहरि ज्ञवाली,   जेठ ३२, २०७७
श्री अर्जुन उवाच किं तद् ब्रम्ह किमध्यात्मं किं कर्म पुरुषोत्तम । अभिधूतं च किं प्रोक्तमधिदैवं किमुच्यते ।। १ ।। अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ।। २ ।। अन्वय र अर्थ अर्जुन उवाच = अर्जुनले भने,...