संस्कृतमा हिन्दी गीत

संस्कृतमा  हिन्दी गीत

लोकसंवाद संवाददाता  |  समाज  |  बैशाख १२, २०७६

एक भाषावाट अर्को भाषामा अनुवाद हुने चलन विश्वभरी नै कायम छ । यस क्रममा हामीले हिन्दी भाषाको एउटा गीतको संस्कृत अनुवाद प्रस्तुत गरिरहेका छौं । 

यो गीत प्रशिद्ध हिन्दी फिल्म अभिनेता देवानन्द अभीनित प्रेम पुजारीमा फिल्मांकन गरिएको थियो ।

गीत आफ्नो जमानामा अति पप्लर बनेको थियो ।  

॥ संस्कृतानुवादप्रस्तुतिः ॥

 मूलगीतम् -शोखियों में घोला जाये, फूलों का शबाब 
चलचित्रम् - प्रेम पुजारी 
संगीतनिर्देशकः - सचिन देव बर्मन 
मूलगायकः गायिकाश्च - किशोर कुमार, लता मंगेशकर
 संस्कृतगीतरचयिता -  सतीश कुमार कपूरः 
संस्कृतानुगायकः - राजेश उपाध्यायः

नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम्
 पुनरपि तेषु विमिश्रयितव्या,मदिरसुधा मृदुधारम् 
इति यो मदः स भवेत्, आम्.....
इति यो मदः स भवेत् प्रणयामृतम् 

नम्रविलासा बिभ्रति यदि  नवकम्रकुसुमशृङारम् 
पुनरपि तेषु विमिश्रयितव्या, मदिरसुधा मृदुधारम् 
इति यो मदः स भवेत् प्रणयामृतम्
 नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम्
 हे हे हे हे हे .....

विहसन् शैशवकालो, माद्यन्ती मधुवेला । 
उद्वेजने स्फुलिङ्गः, स्पर्शे तुषारखेला ॥
 विहसन् शैशवकालो, माद्यन्ती मधुवेला ।
 उद्वेजने स्फुलिङ्गः, स्पर्शे तुषारखेला ॥ 
ग्रामेषु, मेलके, पथि, विजनेऽथवा
 स्मृतिमयतेऽनेकवारं, प्रणयामृतम् ।
 नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम् 
पुनरपि तेषु विमिश्रयितव्या, मदिरसुधा मृदुधारम् 
इति यो मदः स भवेत् प्रणयामृतम् 
नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम् 


हो...... र र र र .......
 कान्तिर्द्रवितसुवर्णा, अङ्गे रसनवनीतम् ।
 मृदु मृदु यथा निशीथे, नदति मधुरसङ्गीतम् ॥ 
कान्तिर्द्रवितसुवर्णा, अङ्गे रसनवनीतम् । 
मृदु मृदु यथा निशीथे, नदति मधुरसङ्गीतम् ॥ 

आतपेऽनातपे सरति समीरणे
 प्रतिपालनं सर्वकालं, प्रणयामॄतम् 
नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम्
 पुनरपि तेषु विमिश्रयितव्या, मदिरसुधा मृदुधारम् 
इति यो मदः स भवेत् प्रणयामृतम्
 
स्मृतिमधिविशति हि कान्ते, ओ......
स्मृतिमधिविशति हि कान्ते, कथमिव विरहविनोदः ।
 यथा विनिर्जननगरे, स्फुरतु मुरलिकामोदः ॥
 स्मृतिमधिविशति हि कान्ते, कथमिव विरहविनोदः । 
यथा विनिर्जननगरे, स्फुरतु मुरलिकामोदः ॥ 
आगमोऽनागमः कोऽपि वा युगागमः
 कृश्यति यो नानुभावः, प्रणयामृतम् 
नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम् 
पुनरपि तेषु विमिश्रयितव्या, मदिरसुधा मृदुधारम्
 अरे, इति यो मदः स भवेत् प्रणयामृतम् 
नम्रविलासा बिभ्रति यदि नवकम्रकुसुमशृङारम् ॥ 
 

याे  गीत   संस्कृितमा यस  लि‌कमा सुन्न सकिन्छ 

शोखियों में घोला जाये, फूलों का शबाब